Declension table of ?urvaśīvallabha

Deva

MasculineSingularDualPlural
Nominativeurvaśīvallabhaḥ urvaśīvallabhau urvaśīvallabhāḥ
Vocativeurvaśīvallabha urvaśīvallabhau urvaśīvallabhāḥ
Accusativeurvaśīvallabham urvaśīvallabhau urvaśīvallabhān
Instrumentalurvaśīvallabhena urvaśīvallabhābhyām urvaśīvallabhaiḥ urvaśīvallabhebhiḥ
Dativeurvaśīvallabhāya urvaśīvallabhābhyām urvaśīvallabhebhyaḥ
Ablativeurvaśīvallabhāt urvaśīvallabhābhyām urvaśīvallabhebhyaḥ
Genitiveurvaśīvallabhasya urvaśīvallabhayoḥ urvaśīvallabhānām
Locativeurvaśīvallabhe urvaśīvallabhayoḥ urvaśīvallabheṣu

Compound urvaśīvallabha -

Adverb -urvaśīvallabham -urvaśīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria