Declension table of ?urvaśīsahāya

Deva

MasculineSingularDualPlural
Nominativeurvaśīsahāyaḥ urvaśīsahāyau urvaśīsahāyāḥ
Vocativeurvaśīsahāya urvaśīsahāyau urvaśīsahāyāḥ
Accusativeurvaśīsahāyam urvaśīsahāyau urvaśīsahāyān
Instrumentalurvaśīsahāyena urvaśīsahāyābhyām urvaśīsahāyaiḥ urvaśīsahāyebhiḥ
Dativeurvaśīsahāyāya urvaśīsahāyābhyām urvaśīsahāyebhyaḥ
Ablativeurvaśīsahāyāt urvaśīsahāyābhyām urvaśīsahāyebhyaḥ
Genitiveurvaśīsahāyasya urvaśīsahāyayoḥ urvaśīsahāyānām
Locativeurvaśīsahāye urvaśīsahāyayoḥ urvaśīsahāyeṣu

Compound urvaśīsahāya -

Adverb -urvaśīsahāyam -urvaśīsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria