Declension table of ?urvaśīramaṇa

Deva

MasculineSingularDualPlural
Nominativeurvaśīramaṇaḥ urvaśīramaṇau urvaśīramaṇāḥ
Vocativeurvaśīramaṇa urvaśīramaṇau urvaśīramaṇāḥ
Accusativeurvaśīramaṇam urvaśīramaṇau urvaśīramaṇān
Instrumentalurvaśīramaṇena urvaśīramaṇābhyām urvaśīramaṇaiḥ urvaśīramaṇebhiḥ
Dativeurvaśīramaṇāya urvaśīramaṇābhyām urvaśīramaṇebhyaḥ
Ablativeurvaśīramaṇāt urvaśīramaṇābhyām urvaśīramaṇebhyaḥ
Genitiveurvaśīramaṇasya urvaśīramaṇayoḥ urvaśīramaṇānām
Locativeurvaśīramaṇe urvaśīramaṇayoḥ urvaśīramaṇeṣu

Compound urvaśīramaṇa -

Adverb -urvaśīramaṇam -urvaśīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria