Declension table of ?urvaśīnāmamālā

Deva

FeminineSingularDualPlural
Nominativeurvaśīnāmamālā urvaśīnāmamāle urvaśīnāmamālāḥ
Vocativeurvaśīnāmamāle urvaśīnāmamāle urvaśīnāmamālāḥ
Accusativeurvaśīnāmamālām urvaśīnāmamāle urvaśīnāmamālāḥ
Instrumentalurvaśīnāmamālayā urvaśīnāmamālābhyām urvaśīnāmamālābhiḥ
Dativeurvaśīnāmamālāyai urvaśīnāmamālābhyām urvaśīnāmamālābhyaḥ
Ablativeurvaśīnāmamālāyāḥ urvaśīnāmamālābhyām urvaśīnāmamālābhyaḥ
Genitiveurvaśīnāmamālāyāḥ urvaśīnāmamālayoḥ urvaśīnāmamālānām
Locativeurvaśīnāmamālāyām urvaśīnāmamālayoḥ urvaśīnāmamālāsu

Adverb -urvaśīnāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria