Declension table of ?urvarita

Deva

MasculineSingularDualPlural
Nominativeurvaritaḥ urvaritau urvaritāḥ
Vocativeurvarita urvaritau urvaritāḥ
Accusativeurvaritam urvaritau urvaritān
Instrumentalurvaritena urvaritābhyām urvaritaiḥ urvaritebhiḥ
Dativeurvaritāya urvaritābhyām urvaritebhyaḥ
Ablativeurvaritāt urvaritābhyām urvaritebhyaḥ
Genitiveurvaritasya urvaritayoḥ urvaritānām
Locativeurvarite urvaritayoḥ urvariteṣu

Compound urvarita -

Adverb -urvaritam -urvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria