Declension table of ?urvarāpati

Deva

MasculineSingularDualPlural
Nominativeurvarāpatiḥ urvarāpatī urvarāpatayaḥ
Vocativeurvarāpate urvarāpatī urvarāpatayaḥ
Accusativeurvarāpatim urvarāpatī urvarāpatīn
Instrumentalurvarāpatinā urvarāpatibhyām urvarāpatibhiḥ
Dativeurvarāpataye urvarāpatibhyām urvarāpatibhyaḥ
Ablativeurvarāpateḥ urvarāpatibhyām urvarāpatibhyaḥ
Genitiveurvarāpateḥ urvarāpatyoḥ urvarāpatīnām
Locativeurvarāpatau urvarāpatyoḥ urvarāpatiṣu

Compound urvarāpati -

Adverb -urvarāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria