Declension table of ?urvaṭa

Deva

MasculineSingularDualPlural
Nominativeurvaṭaḥ urvaṭau urvaṭāḥ
Vocativeurvaṭa urvaṭau urvaṭāḥ
Accusativeurvaṭam urvaṭau urvaṭān
Instrumentalurvaṭena urvaṭābhyām urvaṭaiḥ urvaṭebhiḥ
Dativeurvaṭāya urvaṭābhyām urvaṭebhyaḥ
Ablativeurvaṭāt urvaṭābhyām urvaṭebhyaḥ
Genitiveurvaṭasya urvaṭayoḥ urvaṭānām
Locativeurvaṭe urvaṭayoḥ urvaṭeṣu

Compound urvaṭa -

Adverb -urvaṭam -urvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria