Declension table of ?uruyuga

Deva

MasculineSingularDualPlural
Nominativeuruyugaḥ uruyugau uruyugāḥ
Vocativeuruyuga uruyugau uruyugāḥ
Accusativeuruyugam uruyugau uruyugān
Instrumentaluruyugeṇa uruyugābhyām uruyugaiḥ uruyugebhiḥ
Dativeuruyugāya uruyugābhyām uruyugebhyaḥ
Ablativeuruyugāt uruyugābhyām uruyugebhyaḥ
Genitiveuruyugasya uruyugayoḥ uruyugāṇām
Locativeuruyuge uruyugayoḥ uruyugeṣu

Compound uruyuga -

Adverb -uruyugam -uruyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria