Declension table of ?uruvyacasā

Deva

FeminineSingularDualPlural
Nominativeuruvyacasā uruvyacase uruvyacasāḥ
Vocativeuruvyacase uruvyacase uruvyacasāḥ
Accusativeuruvyacasām uruvyacase uruvyacasāḥ
Instrumentaluruvyacasayā uruvyacasābhyām uruvyacasābhiḥ
Dativeuruvyacasāyai uruvyacasābhyām uruvyacasābhyaḥ
Ablativeuruvyacasāyāḥ uruvyacasābhyām uruvyacasābhyaḥ
Genitiveuruvyacasāyāḥ uruvyacasayoḥ uruvyacasānām
Locativeuruvyacasāyām uruvyacasayoḥ uruvyacasāsu

Adverb -uruvyacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria