Declension table of ?uruvikrama

Deva

NeuterSingularDualPlural
Nominativeuruvikramam uruvikrame uruvikramāṇi
Vocativeuruvikrama uruvikrame uruvikramāṇi
Accusativeuruvikramam uruvikrame uruvikramāṇi
Instrumentaluruvikrameṇa uruvikramābhyām uruvikramaiḥ
Dativeuruvikramāya uruvikramābhyām uruvikramebhyaḥ
Ablativeuruvikramāt uruvikramābhyām uruvikramebhyaḥ
Genitiveuruvikramasya uruvikramayoḥ uruvikramāṇām
Locativeuruvikrame uruvikramayoḥ uruvikrameṣu

Compound uruvikrama -

Adverb -uruvikramam -uruvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria