Declension table of ?uruvikrama

Deva

MasculineSingularDualPlural
Nominativeuruvikramaḥ uruvikramau uruvikramāḥ
Vocativeuruvikrama uruvikramau uruvikramāḥ
Accusativeuruvikramam uruvikramau uruvikramān
Instrumentaluruvikrameṇa uruvikramābhyām uruvikramaiḥ uruvikramebhiḥ
Dativeuruvikramāya uruvikramābhyām uruvikramebhyaḥ
Ablativeuruvikramāt uruvikramābhyām uruvikramebhyaḥ
Genitiveuruvikramasya uruvikramayoḥ uruvikramāṇām
Locativeuruvikrame uruvikramayoḥ uruvikrameṣu

Compound uruvikrama -

Adverb -uruvikramam -uruvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria