Declension table of ?uruvāsa

Deva

MasculineSingularDualPlural
Nominativeuruvāsaḥ uruvāsau uruvāsāḥ
Vocativeuruvāsa uruvāsau uruvāsāḥ
Accusativeuruvāsam uruvāsau uruvāsān
Instrumentaluruvāsena uruvāsābhyām uruvāsaiḥ uruvāsebhiḥ
Dativeuruvāsāya uruvāsābhyām uruvāsebhyaḥ
Ablativeuruvāsāt uruvāsābhyām uruvāsebhyaḥ
Genitiveuruvāsasya uruvāsayoḥ uruvāsānām
Locativeuruvāse uruvāsayoḥ uruvāseṣu

Compound uruvāsa -

Adverb -uruvāsam -uruvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria