Declension table of ?urukāla

Deva

MasculineSingularDualPlural
Nominativeurukālaḥ urukālau urukālāḥ
Vocativeurukāla urukālau urukālāḥ
Accusativeurukālam urukālau urukālān
Instrumentalurukālena urukālābhyām urukālaiḥ urukālebhiḥ
Dativeurukālāya urukālābhyām urukālebhyaḥ
Ablativeurukālāt urukālābhyām urukālebhyaḥ
Genitiveurukālasya urukālayoḥ urukālānām
Locativeurukāle urukālayoḥ urukāleṣu

Compound urukāla -

Adverb -urukālam -urukālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria