Declension table of ?urukṣaya

Deva

NeuterSingularDualPlural
Nominativeurukṣayam urukṣaye urukṣayāṇi
Vocativeurukṣaya urukṣaye urukṣayāṇi
Accusativeurukṣayam urukṣaye urukṣayāṇi
Instrumentalurukṣayeṇa urukṣayābhyām urukṣayaiḥ
Dativeurukṣayāya urukṣayābhyām urukṣayebhyaḥ
Ablativeurukṣayāt urukṣayābhyām urukṣayebhyaḥ
Genitiveurukṣayasya urukṣayayoḥ urukṣayāṇām
Locativeurukṣaye urukṣayayoḥ urukṣayeṣu

Compound urukṣaya -

Adverb -urukṣayam -urukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria