Declension table of ?urugāyavatā

Deva

FeminineSingularDualPlural
Nominativeurugāyavatā urugāyavate urugāyavatāḥ
Vocativeurugāyavate urugāyavate urugāyavatāḥ
Accusativeurugāyavatām urugāyavate urugāyavatāḥ
Instrumentalurugāyavatayā urugāyavatābhyām urugāyavatābhiḥ
Dativeurugāyavatāyai urugāyavatābhyām urugāyavatābhyaḥ
Ablativeurugāyavatāyāḥ urugāyavatābhyām urugāyavatābhyaḥ
Genitiveurugāyavatāyāḥ urugāyavatayoḥ urugāyavatānām
Locativeurugāyavatāyām urugāyavatayoḥ urugāyavatāsu

Adverb -urugāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria