Declension table of ?urugāyavat

Deva

MasculineSingularDualPlural
Nominativeurugāyavān urugāyavantau urugāyavantaḥ
Vocativeurugāyavan urugāyavantau urugāyavantaḥ
Accusativeurugāyavantam urugāyavantau urugāyavataḥ
Instrumentalurugāyavatā urugāyavadbhyām urugāyavadbhiḥ
Dativeurugāyavate urugāyavadbhyām urugāyavadbhyaḥ
Ablativeurugāyavataḥ urugāyavadbhyām urugāyavadbhyaḥ
Genitiveurugāyavataḥ urugāyavatoḥ urugāyavatām
Locativeurugāyavati urugāyavatoḥ urugāyavatsu

Compound urugāyavat -

Adverb -urugāyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria