Declension table of ?urudrapsu

Deva

NeuterSingularDualPlural
Nominativeurudrapsu urudrapsunī urudrapsūni
Vocativeurudrapsu urudrapsunī urudrapsūni
Accusativeurudrapsu urudrapsunī urudrapsūni
Instrumentalurudrapsunā urudrapsubhyām urudrapsubhiḥ
Dativeurudrapsune urudrapsubhyām urudrapsubhyaḥ
Ablativeurudrapsunaḥ urudrapsubhyām urudrapsubhyaḥ
Genitiveurudrapsunaḥ urudrapsunoḥ urudrapsūnām
Locativeurudrapsuni urudrapsunoḥ urudrapsuṣu

Compound urudrapsu -

Adverb -urudrapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria