Declension table of ?urudhāra

Deva

NeuterSingularDualPlural
Nominativeurudhāram urudhāre urudhārāṇi
Vocativeurudhāra urudhāre urudhārāṇi
Accusativeurudhāram urudhāre urudhārāṇi
Instrumentalurudhāreṇa urudhārābhyām urudhāraiḥ
Dativeurudhārāya urudhārābhyām urudhārebhyaḥ
Ablativeurudhārāt urudhārābhyām urudhārebhyaḥ
Genitiveurudhārasya urudhārayoḥ urudhārāṇām
Locativeurudhāre urudhārayoḥ urudhāreṣu

Compound urudhāra -

Adverb -urudhāram -urudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria