Declension table of ?urudhāra

Deva

MasculineSingularDualPlural
Nominativeurudhāraḥ urudhārau urudhārāḥ
Vocativeurudhāra urudhārau urudhārāḥ
Accusativeurudhāram urudhārau urudhārān
Instrumentalurudhāreṇa urudhārābhyām urudhāraiḥ urudhārebhiḥ
Dativeurudhārāya urudhārābhyām urudhārebhyaḥ
Ablativeurudhārāt urudhārābhyām urudhārebhyaḥ
Genitiveurudhārasya urudhārayoḥ urudhārāṇām
Locativeurudhāre urudhārayoḥ urudhāreṣu

Compound urudhāra -

Adverb -urudhāram -urudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria