Declension table of ?urucakṣasā

Deva

FeminineSingularDualPlural
Nominativeurucakṣasā urucakṣase urucakṣasāḥ
Vocativeurucakṣase urucakṣase urucakṣasāḥ
Accusativeurucakṣasām urucakṣase urucakṣasāḥ
Instrumentalurucakṣasayā urucakṣasābhyām urucakṣasābhiḥ
Dativeurucakṣasāyai urucakṣasābhyām urucakṣasābhyaḥ
Ablativeurucakṣasāyāḥ urucakṣasābhyām urucakṣasābhyaḥ
Genitiveurucakṣasāyāḥ urucakṣasayoḥ urucakṣasānām
Locativeurucakṣasāyām urucakṣasayoḥ urucakṣasāsu

Adverb -urucakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria