Declension table of ?urubilvākāśyapa

Deva

MasculineSingularDualPlural
Nominativeurubilvākāśyapaḥ urubilvākāśyapau urubilvākāśyapāḥ
Vocativeurubilvākāśyapa urubilvākāśyapau urubilvākāśyapāḥ
Accusativeurubilvākāśyapam urubilvākāśyapau urubilvākāśyapān
Instrumentalurubilvākāśyapena urubilvākāśyapābhyām urubilvākāśyapaiḥ urubilvākāśyapebhiḥ
Dativeurubilvākāśyapāya urubilvākāśyapābhyām urubilvākāśyapebhyaḥ
Ablativeurubilvākāśyapāt urubilvākāśyapābhyām urubilvākāśyapebhyaḥ
Genitiveurubilvākāśyapasya urubilvākāśyapayoḥ urubilvākāśyapānām
Locativeurubilvākāśyape urubilvākāśyapayoḥ urubilvākāśyapeṣu

Compound urubilvākāśyapa -

Adverb -urubilvākāśyapam -urubilvākāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria