Declension table of ?urubilvā

Deva

FeminineSingularDualPlural
Nominativeurubilvā urubilve urubilvāḥ
Vocativeurubilve urubilve urubilvāḥ
Accusativeurubilvām urubilve urubilvāḥ
Instrumentalurubilvayā urubilvābhyām urubilvābhiḥ
Dativeurubilvāyai urubilvābhyām urubilvābhyaḥ
Ablativeurubilvāyāḥ urubilvābhyām urubilvābhyaḥ
Genitiveurubilvāyāḥ urubilvayoḥ urubilvānām
Locativeurubilvāyām urubilvayoḥ urubilvāsu

Adverb -urubilvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria