Declension table of ?uruṣyu

Deva

NeuterSingularDualPlural
Nominativeuruṣyu uruṣyuṇī uruṣyūṇi
Vocativeuruṣyu uruṣyuṇī uruṣyūṇi
Accusativeuruṣyu uruṣyuṇī uruṣyūṇi
Instrumentaluruṣyuṇā uruṣyubhyām uruṣyubhiḥ
Dativeuruṣyuṇe uruṣyubhyām uruṣyubhyaḥ
Ablativeuruṣyuṇaḥ uruṣyubhyām uruṣyubhyaḥ
Genitiveuruṣyuṇaḥ uruṣyuṇoḥ uruṣyūṇām
Locativeuruṣyuṇi uruṣyuṇoḥ uruṣyuṣu

Compound uruṣyu -

Adverb -uruṣyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria