Declension table of ?uruṇḍa

Deva

MasculineSingularDualPlural
Nominativeuruṇḍaḥ uruṇḍau uruṇḍāḥ
Vocativeuruṇḍa uruṇḍau uruṇḍāḥ
Accusativeuruṇḍam uruṇḍau uruṇḍān
Instrumentaluruṇḍena uruṇḍābhyām uruṇḍaiḥ uruṇḍebhiḥ
Dativeuruṇḍāya uruṇḍābhyām uruṇḍebhyaḥ
Ablativeuruṇḍāt uruṇḍābhyām uruṇḍebhyaḥ
Genitiveuruṇḍasya uruṇḍayoḥ uruṇḍānām
Locativeuruṇḍe uruṇḍayoḥ uruṇḍeṣu

Compound uruṇḍa -

Adverb -uruṇḍam -uruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria