Declension table of ?uroghāta

Deva

MasculineSingularDualPlural
Nominativeuroghātaḥ uroghātau uroghātāḥ
Vocativeuroghāta uroghātau uroghātāḥ
Accusativeuroghātam uroghātau uroghātān
Instrumentaluroghātena uroghātābhyām uroghātaiḥ uroghātebhiḥ
Dativeuroghātāya uroghātābhyām uroghātebhyaḥ
Ablativeuroghātāt uroghātābhyām uroghātebhyaḥ
Genitiveuroghātasya uroghātayoḥ uroghātānām
Locativeuroghāte uroghātayoḥ uroghāteṣu

Compound uroghāta -

Adverb -uroghātam -uroghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria