Declension table of ?urobhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeurobhūṣaṇam urobhūṣaṇe urobhūṣaṇāni
Vocativeurobhūṣaṇa urobhūṣaṇe urobhūṣaṇāni
Accusativeurobhūṣaṇam urobhūṣaṇe urobhūṣaṇāni
Instrumentalurobhūṣaṇena urobhūṣaṇābhyām urobhūṣaṇaiḥ
Dativeurobhūṣaṇāya urobhūṣaṇābhyām urobhūṣaṇebhyaḥ
Ablativeurobhūṣaṇāt urobhūṣaṇābhyām urobhūṣaṇebhyaḥ
Genitiveurobhūṣaṇasya urobhūṣaṇayoḥ urobhūṣaṇānām
Locativeurobhūṣaṇe urobhūṣaṇayoḥ urobhūṣaṇeṣu

Compound urobhūṣaṇa -

Adverb -urobhūṣaṇam -urobhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria