Declension table of ?urobṛhatī

Deva

FeminineSingularDualPlural
Nominativeurobṛhatī urobṛhatyau urobṛhatyaḥ
Vocativeurobṛhati urobṛhatyau urobṛhatyaḥ
Accusativeurobṛhatīm urobṛhatyau urobṛhatīḥ
Instrumentalurobṛhatyā urobṛhatībhyām urobṛhatībhiḥ
Dativeurobṛhatyai urobṛhatībhyām urobṛhatībhyaḥ
Ablativeurobṛhatyāḥ urobṛhatībhyām urobṛhatībhyaḥ
Genitiveurobṛhatyāḥ urobṛhatyoḥ urobṛhatīnām
Locativeurobṛhatyām urobṛhatyoḥ urobṛhatīṣu

Compound urobṛhati - urobṛhatī -

Adverb -urobṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria