Declension table of ?urarīkṛta

Deva

NeuterSingularDualPlural
Nominativeurarīkṛtam urarīkṛte urarīkṛtāni
Vocativeurarīkṛta urarīkṛte urarīkṛtāni
Accusativeurarīkṛtam urarīkṛte urarīkṛtāni
Instrumentalurarīkṛtena urarīkṛtābhyām urarīkṛtaiḥ
Dativeurarīkṛtāya urarīkṛtābhyām urarīkṛtebhyaḥ
Ablativeurarīkṛtāt urarīkṛtābhyām urarīkṛtebhyaḥ
Genitiveurarīkṛtasya urarīkṛtayoḥ urarīkṛtānām
Locativeurarīkṛte urarīkṛtayoḥ urarīkṛteṣu

Compound urarīkṛta -

Adverb -urarīkṛtam -urarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria