Declension table of ?urarīkṛta

Deva

MasculineSingularDualPlural
Nominativeurarīkṛtaḥ urarīkṛtau urarīkṛtāḥ
Vocativeurarīkṛta urarīkṛtau urarīkṛtāḥ
Accusativeurarīkṛtam urarīkṛtau urarīkṛtān
Instrumentalurarīkṛtena urarīkṛtābhyām urarīkṛtaiḥ urarīkṛtebhiḥ
Dativeurarīkṛtāya urarīkṛtābhyām urarīkṛtebhyaḥ
Ablativeurarīkṛtāt urarīkṛtābhyām urarīkṛtebhyaḥ
Genitiveurarīkṛtasya urarīkṛtayoḥ urarīkṛtānām
Locativeurarīkṛte urarīkṛtayoḥ urarīkṛteṣu

Compound urarīkṛta -

Adverb -urarīkṛtam -urarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria