Declension table of ?uraḥśūlin

Deva

MasculineSingularDualPlural
Nominativeuraḥśūlī uraḥśūlinau uraḥśūlinaḥ
Vocativeuraḥśūlin uraḥśūlinau uraḥśūlinaḥ
Accusativeuraḥśūlinam uraḥśūlinau uraḥśūlinaḥ
Instrumentaluraḥśūlinā uraḥśūlibhyām uraḥśūlibhiḥ
Dativeuraḥśūline uraḥśūlibhyām uraḥśūlibhyaḥ
Ablativeuraḥśūlinaḥ uraḥśūlibhyām uraḥśūlibhyaḥ
Genitiveuraḥśūlinaḥ uraḥśūlinoḥ uraḥśūlinām
Locativeuraḥśūlini uraḥśūlinoḥ uraḥśūliṣu

Compound uraḥśūli -

Adverb -uraḥśūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria