Declension table of ?uraḥsthala

Deva

NeuterSingularDualPlural
Nominativeuraḥsthalam uraḥsthale uraḥsthalāni
Vocativeuraḥsthala uraḥsthale uraḥsthalāni
Accusativeuraḥsthalam uraḥsthale uraḥsthalāni
Instrumentaluraḥsthalena uraḥsthalābhyām uraḥsthalaiḥ
Dativeuraḥsthalāya uraḥsthalābhyām uraḥsthalebhyaḥ
Ablativeuraḥsthalāt uraḥsthalābhyām uraḥsthalebhyaḥ
Genitiveuraḥsthalasya uraḥsthalayoḥ uraḥsthalānām
Locativeuraḥsthale uraḥsthalayoḥ uraḥsthaleṣu

Compound uraḥsthala -

Adverb -uraḥsthalam -uraḥsthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria