Declension table of ?uraḥstambha

Deva

MasculineSingularDualPlural
Nominativeuraḥstambhaḥ uraḥstambhau uraḥstambhāḥ
Vocativeuraḥstambha uraḥstambhau uraḥstambhāḥ
Accusativeuraḥstambham uraḥstambhau uraḥstambhān
Instrumentaluraḥstambhena uraḥstambhābhyām uraḥstambhaiḥ uraḥstambhebhiḥ
Dativeuraḥstambhāya uraḥstambhābhyām uraḥstambhebhyaḥ
Ablativeuraḥstambhāt uraḥstambhābhyām uraḥstambhebhyaḥ
Genitiveuraḥstambhasya uraḥstambhayoḥ uraḥstambhānām
Locativeuraḥstambhe uraḥstambhayoḥ uraḥstambheṣu

Compound uraḥstambha -

Adverb -uraḥstambham -uraḥstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria