Declension table of ?uraḥkṣaya

Deva

MasculineSingularDualPlural
Nominativeuraḥkṣayaḥ uraḥkṣayau uraḥkṣayāḥ
Vocativeuraḥkṣaya uraḥkṣayau uraḥkṣayāḥ
Accusativeuraḥkṣayam uraḥkṣayau uraḥkṣayān
Instrumentaluraḥkṣayeṇa uraḥkṣayābhyām uraḥkṣayaiḥ uraḥkṣayebhiḥ
Dativeuraḥkṣayāya uraḥkṣayābhyām uraḥkṣayebhyaḥ
Ablativeuraḥkṣayāt uraḥkṣayābhyām uraḥkṣayebhyaḥ
Genitiveuraḥkṣayasya uraḥkṣayayoḥ uraḥkṣayāṇām
Locativeuraḥkṣaye uraḥkṣayayoḥ uraḥkṣayeṣu

Compound uraḥkṣaya -

Adverb -uraḥkṣayam -uraḥkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria