Declension table of ?uraḥkṣatakāsa

Deva

MasculineSingularDualPlural
Nominativeuraḥkṣatakāsaḥ uraḥkṣatakāsau uraḥkṣatakāsāḥ
Vocativeuraḥkṣatakāsa uraḥkṣatakāsau uraḥkṣatakāsāḥ
Accusativeuraḥkṣatakāsam uraḥkṣatakāsau uraḥkṣatakāsān
Instrumentaluraḥkṣatakāsena uraḥkṣatakāsābhyām uraḥkṣatakāsaiḥ uraḥkṣatakāsebhiḥ
Dativeuraḥkṣatakāsāya uraḥkṣatakāsābhyām uraḥkṣatakāsebhyaḥ
Ablativeuraḥkṣatakāsāt uraḥkṣatakāsābhyām uraḥkṣatakāsebhyaḥ
Genitiveuraḥkṣatakāsasya uraḥkṣatakāsayoḥ uraḥkṣatakāsānām
Locativeuraḥkṣatakāse uraḥkṣatakāsayoḥ uraḥkṣatakāseṣu

Compound uraḥkṣatakāsa -

Adverb -uraḥkṣatakāsam -uraḥkṣatakāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria