Declension table of ?uptrima

Deva

MasculineSingularDualPlural
Nominativeuptrimaḥ uptrimau uptrimāḥ
Vocativeuptrima uptrimau uptrimāḥ
Accusativeuptrimam uptrimau uptrimān
Instrumentaluptrimeṇa uptrimābhyām uptrimaiḥ
Dativeuptrimāya uptrimābhyām uptrimebhyaḥ
Ablativeuptrimāt uptrimābhyām uptrimebhyaḥ
Genitiveuptrimasya uptrimayoḥ uptrimāṇām
Locativeuptrime uptrimayoḥ uptrimeṣu

Compound uptrima -

Adverb -uptrimam -uptrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria