Declension table of ?uptakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeuptakṛṣṭam uptakṛṣṭe uptakṛṣṭāni
Vocativeuptakṛṣṭa uptakṛṣṭe uptakṛṣṭāni
Accusativeuptakṛṣṭam uptakṛṣṭe uptakṛṣṭāni
Instrumentaluptakṛṣṭena uptakṛṣṭābhyām uptakṛṣṭaiḥ
Dativeuptakṛṣṭāya uptakṛṣṭābhyām uptakṛṣṭebhyaḥ
Ablativeuptakṛṣṭāt uptakṛṣṭābhyām uptakṛṣṭebhyaḥ
Genitiveuptakṛṣṭasya uptakṛṣṭayoḥ uptakṛṣṭānām
Locativeuptakṛṣṭe uptakṛṣṭayoḥ uptakṛṣṭeṣu

Compound uptakṛṣṭa -

Adverb -uptakṛṣṭam -uptakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria