Declension table of ?uptakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeuptakṛṣṭaḥ uptakṛṣṭau uptakṛṣṭāḥ
Vocativeuptakṛṣṭa uptakṛṣṭau uptakṛṣṭāḥ
Accusativeuptakṛṣṭam uptakṛṣṭau uptakṛṣṭān
Instrumentaluptakṛṣṭena uptakṛṣṭābhyām uptakṛṣṭaiḥ uptakṛṣṭebhiḥ
Dativeuptakṛṣṭāya uptakṛṣṭābhyām uptakṛṣṭebhyaḥ
Ablativeuptakṛṣṭāt uptakṛṣṭābhyām uptakṛṣṭebhyaḥ
Genitiveuptakṛṣṭasya uptakṛṣṭayoḥ uptakṛṣṭānām
Locativeuptakṛṣṭe uptakṛṣṭayoḥ uptakṛṣṭeṣu

Compound uptakṛṣṭa -

Adverb -uptakṛṣṭam -uptakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria