Declension table of ?upta

Deva

NeuterSingularDualPlural
Nominativeuptam upte uptāni
Vocativeupta upte uptāni
Accusativeuptam upte uptāni
Instrumentaluptena uptābhyām uptaiḥ
Dativeuptāya uptābhyām uptebhyaḥ
Ablativeuptāt uptābhyām uptebhyaḥ
Genitiveuptasya uptayoḥ uptānām
Locativeupte uptayoḥ upteṣu

Compound upta -

Adverb -uptam -uptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria