Declension table of ?upta

Deva

MasculineSingularDualPlural
Nominativeuptaḥ uptau uptāḥ
Vocativeupta uptau uptāḥ
Accusativeuptam uptau uptān
Instrumentaluptena uptābhyām uptaiḥ
Dativeuptāya uptābhyām uptebhyaḥ
Ablativeuptāt uptābhyām uptebhyaḥ
Genitiveuptasya uptayoḥ uptānām
Locativeupte uptayoḥ upteṣu

Compound upta -

Adverb -uptam -uptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria