Declension table of ?upotthitā

Deva

FeminineSingularDualPlural
Nominativeupotthitā upotthite upotthitāḥ
Vocativeupotthite upotthite upotthitāḥ
Accusativeupotthitām upotthite upotthitāḥ
Instrumentalupotthitayā upotthitābhyām upotthitābhiḥ
Dativeupotthitāyai upotthitābhyām upotthitābhyaḥ
Ablativeupotthitāyāḥ upotthitābhyām upotthitābhyaḥ
Genitiveupotthitāyāḥ upotthitayoḥ upotthitānām
Locativeupotthitāyām upotthitayoḥ upotthitāsu

Adverb -upotthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria