Declension table of ?upoditi

Deva

MasculineSingularDualPlural
Nominativeupoditiḥ upoditī upoditayaḥ
Vocativeupodite upoditī upoditayaḥ
Accusativeupoditim upoditī upoditīn
Instrumentalupoditinā upoditibhyām upoditibhiḥ
Dativeupoditaye upoditibhyām upoditibhyaḥ
Ablativeupoditeḥ upoditibhyām upoditibhyaḥ
Genitiveupoditeḥ upodityoḥ upoditīnām
Locativeupoditau upodityoḥ upoditiṣu

Compound upoditi -

Adverb -upoditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria