Declension table of ?upodghātapāda

Deva

MasculineSingularDualPlural
Nominativeupodghātapādaḥ upodghātapādau upodghātapādāḥ
Vocativeupodghātapāda upodghātapādau upodghātapādāḥ
Accusativeupodghātapādam upodghātapādau upodghātapādān
Instrumentalupodghātapādena upodghātapādābhyām upodghātapādaiḥ upodghātapādebhiḥ
Dativeupodghātapādāya upodghātapādābhyām upodghātapādebhyaḥ
Ablativeupodghātapādāt upodghātapādābhyām upodghātapādebhyaḥ
Genitiveupodghātapādasya upodghātapādayoḥ upodghātapādānām
Locativeupodghātapāde upodghātapādayoḥ upodghātapādeṣu

Compound upodghātapāda -

Adverb -upodghātapādam -upodghātapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria