Declension table of ?upodbalita

Deva

MasculineSingularDualPlural
Nominativeupodbalitaḥ upodbalitau upodbalitāḥ
Vocativeupodbalita upodbalitau upodbalitāḥ
Accusativeupodbalitam upodbalitau upodbalitān
Instrumentalupodbalitena upodbalitābhyām upodbalitaiḥ upodbalitebhiḥ
Dativeupodbalitāya upodbalitābhyām upodbalitebhyaḥ
Ablativeupodbalitāt upodbalitābhyām upodbalitebhyaḥ
Genitiveupodbalitasya upodbalitayoḥ upodbalitānām
Locativeupodbalite upodbalitayoḥ upodbaliteṣu

Compound upodbalita -

Adverb -upodbalitam -upodbalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria