Declension table of ?upodāsṛpta

Deva

NeuterSingularDualPlural
Nominativeupodāsṛptam upodāsṛpte upodāsṛptāni
Vocativeupodāsṛpta upodāsṛpte upodāsṛptāni
Accusativeupodāsṛptam upodāsṛpte upodāsṛptāni
Instrumentalupodāsṛptena upodāsṛptābhyām upodāsṛptaiḥ
Dativeupodāsṛptāya upodāsṛptābhyām upodāsṛptebhyaḥ
Ablativeupodāsṛptāt upodāsṛptābhyām upodāsṛptebhyaḥ
Genitiveupodāsṛptasya upodāsṛptayoḥ upodāsṛptānām
Locativeupodāsṛpte upodāsṛptayoḥ upodāsṛpteṣu

Compound upodāsṛpta -

Adverb -upodāsṛptam -upodāsṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria