Declension table of upoṣita

Deva

NeuterSingularDualPlural
Nominativeupoṣitam upoṣite upoṣitāni
Vocativeupoṣita upoṣite upoṣitāni
Accusativeupoṣitam upoṣite upoṣitāni
Instrumentalupoṣitena upoṣitābhyām upoṣitaiḥ
Dativeupoṣitāya upoṣitābhyām upoṣitebhyaḥ
Ablativeupoṣitāt upoṣitābhyām upoṣitebhyaḥ
Genitiveupoṣitasya upoṣitayoḥ upoṣitānām
Locativeupoṣite upoṣitayoḥ upoṣiteṣu

Compound upoṣita -

Adverb -upoṣitam -upoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria