Declension table of ?upita

Deva

NeuterSingularDualPlural
Nominativeupitam upite upitāni
Vocativeupita upite upitāni
Accusativeupitam upite upitāni
Instrumentalupitena upitābhyām upitaiḥ
Dativeupitāya upitābhyām upitebhyaḥ
Ablativeupitāt upitābhyām upitebhyaḥ
Genitiveupitasya upitayoḥ upitānām
Locativeupite upitayoḥ upiteṣu

Compound upita -

Adverb -upitam -upitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria