Declension table of ?upila

Deva

MasculineSingularDualPlural
Nominativeupilaḥ upilau upilāḥ
Vocativeupila upilau upilāḥ
Accusativeupilam upilau upilān
Instrumentalupilena upilābhyām upilaiḥ upilebhiḥ
Dativeupilāya upilābhyām upilebhyaḥ
Ablativeupilāt upilābhyām upilebhyaḥ
Genitiveupilasya upilayoḥ upilānām
Locativeupile upilayoḥ upileṣu

Compound upila -

Adverb -upilam -upilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria