Declension table of ?upetṛ

Deva

NeuterSingularDualPlural
Nominativeupetṛ upetṛṇī upetṝṇi
Vocativeupetṛ upetṛṇī upetṝṇi
Accusativeupetṛ upetṛṇī upetṝṇi
Instrumentalupetṛṇā upetṛbhyām upetṛbhiḥ
Dativeupetṛṇe upetṛbhyām upetṛbhyaḥ
Ablativeupetṛṇaḥ upetṛbhyām upetṛbhyaḥ
Genitiveupetṛṇaḥ upetṛṇoḥ upetṝṇām
Locativeupetṛṇi upetṛṇoḥ upetṛṣu

Compound upetṛ -

Adverb -upetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria