Declension table of ?upendragupta

Deva

MasculineSingularDualPlural
Nominativeupendraguptaḥ upendraguptau upendraguptāḥ
Vocativeupendragupta upendraguptau upendraguptāḥ
Accusativeupendraguptam upendraguptau upendraguptān
Instrumentalupendraguptena upendraguptābhyām upendraguptaiḥ upendraguptebhiḥ
Dativeupendraguptāya upendraguptābhyām upendraguptebhyaḥ
Ablativeupendraguptāt upendraguptābhyām upendraguptebhyaḥ
Genitiveupendraguptasya upendraguptayoḥ upendraguptānām
Locativeupendragupte upendraguptayoḥ upendragupteṣu

Compound upendragupta -

Adverb -upendraguptam -upendraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria