Declension table of ?upendhya

Deva

NeuterSingularDualPlural
Nominativeupendhyam upendhye upendhyāni
Vocativeupendhya upendhye upendhyāni
Accusativeupendhyam upendhye upendhyāni
Instrumentalupendhyena upendhyābhyām upendhyaiḥ
Dativeupendhyāya upendhyābhyām upendhyebhyaḥ
Ablativeupendhyāt upendhyābhyām upendhyebhyaḥ
Genitiveupendhyasya upendhyayoḥ upendhyānām
Locativeupendhye upendhyayoḥ upendhyeṣu

Compound upendhya -

Adverb -upendhyam -upendhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria